Kakawin Nāgarakṛtâgama/Pupuh 6

Pupuh 6 - śārdūlawikrīḍita

1.

  • a. penan śrī naranātha kapwa ta huwus labdha bhiṣeka prabhū
  • b. sang nātheng matahun priya nṛpati sang rājyêng lasĕm suśrama
  • c. sang śrī rājasa warddhana prakaśitêng rūpādhi wijñêng naya
  • d. tan pendah smarapinggalā patĕmu sang nāthenaḷm ning jagat
  • ꦥꦺꦤꦤ꧀ꦯꦿꦷꦤꦫꦤꦴꦡꦏꦥ꧀ꦮꦠꦲꦸꦮꦸꦱ꧀ꦭꦧ꧀ꦣꦨꦶꦰꦺꦏꦥꦿꦨꦹ꧈
  • ꦱꦁꦤꦴꦡꦺꦁꦩꦠꦲꦸꦤ꧀ꦥꦿꦶꦪꦤꦽꦥꦠꦶꦱꦁꦫꦴꦗꦾꦺꦁꦭꦱꦼꦩ꧀ꦰꦸꦯꦿꦩ꧈
  • ꦱꦁꦯꦿꦷꦫꦴꦗꦱꦮꦢ꧀ꦣꦂꦤꦥꦿꦏꦯꦶꦠꦺꦁꦫꦹꦮꦴꦣꦶꦮꦶꦘꦺꦁꦤꦪ꧈
  • ꦠꦤ꧀ꦥꦺꦤ꧀ꦢꦃꦱ꧀ꦩꦫꦥꦶꦔ꧀ꦒꦭꦴꦥꦠꦼꦩꦸꦱꦁꦤꦴꦡꦺꦤꦊꦩ꧀ꦤꦶꦁꦗꦒꦠ꧀ ꧅

2.

  • a. sang nāthêng paguhan priya nṛpati sang rājī pratiṣṭhe Pajang
  • b. khyātī śrī nṛpa singhawarddhana surūpānwam suśilāpagĕh
  • c. aśry āwarṇa sanatkumāra saha dewidhā papanggihnira
  • d. bhakti jöng haji māsih awwang anak angde tuṣṭani nāgara
  • ꦱꦁꦤꦡꦺꦁꦥꦒꦸꦲꦤ꧀ꦥꦿꦶꦪꦤꦽꦥꦠꦶꦱꦁꦫꦴꦘꦷꦥꦿꦠꦶꦰ꧀ꦛꦺꦥꦗꦁ꧈
  • ꦏꦾꦴꦠꦷꦯꦿꦷꦤꦽꦥꦱꦶꦔ꧀ꦲꦮꦢ꧀ꦣꦂꦤꦱꦸꦫꦹꦥꦴꦤ꧀ꦮꦩ꧀ꦰꦸꦯꦶꦭꦴꦥꦒꦼꦃ꧈
  • ꦄꦯꦿꦾꦴꦮꦟ꧀ꦤꦂꦱꦤꦠ꧀ꦏꦸꦩꦴꦫꦱꦲꦢꦺꦮꦶꦣꦴꦥꦥꦔ꧀ꦒꦶꦃꦤꦶꦫ꧈
  • ꦨꦏ꧀ꦠꦷꦗꦼꦴꦁꦲꦗꦶꦩꦴꦱꦶꦲꦮ꧀ꦮꦔꦤꦏꦔ꧀ꦢꦺꦠꦸꦰ꧀ꦛꦤꦶꦤꦴꦒꦫ ꧅

3.

  • a. tĕkwan wṛddhy awĕke narendrā sang umunggw ing wirabhūmy angḍiri
  • b. sang śrī nāgarawarddhani pratīta rājñī kānyakānopama
  • c. ndan rantĕn haji rāja ratw ing Mataram lwir hyang Kumārānurun
  • d. sang śrī Wikramawarddhaneśwara paningkah śrī Narendrādhipa
  • ꦠꦼꦏ꧀ꦮꦤ꧀ꦮꦽꦢ꧀ꦣꦾꦮ꧀ꦏꦺꦤꦫꦺꦤ꧀ꦢꦿꦴꦱꦁꦔꦸꦩꦸꦔ꧀ꦒ꧀ꦮꦶꦁꦮꦶꦫꦨꦹꦩꦾꦁꦣꦶꦫꦶ꧈
  • ꦱꦁꦯꦿꦷꦤꦴꦒꦫꦮꦢ꧀ꦣꦂꦤꦶꦥꦿꦠꦷꦠꦫꦴꦘꦷꦏꦴꦤꦾꦏꦴꦤꦺꦴꦥꦩ꧈
  • ꦤ꧀ꦢꦤꦿꦤ꧀ꦠꦼ ꦤ꧀ꦲꦗꦶꦫꦴꦗꦫꦠ꧀ꦮꦶꦁꦩꦠꦫꦩ꧀ꦭ꧀ꦮꦶꦲꦾꦁꦂꦏꦸꦩꦴꦫꦴꦤꦸꦫꦸꦤ꧀꧈
  • ꦱꦁꦯꦿꦷꦮꦶꦏꦿꦩꦮꦢ꧀ꦣꦂꦤꦺꦯ꧀ꦮꦫꦥꦤꦶꦔ꧀ꦏꦃꦯꦿꦷꦤꦫꦺꦤ꧀ꦢꦿꦴꦣꦶꦥ ꧅

4.

  • a. wungsu śrī nṛpati Pajang siniwi munggw i pawwanawwan purī
  • b. rājñī śrī surawarddhanī nwamira wāla lwir hajĕngning tulis
  • c. sakweh śrī yaja rāja sapaḍa madudwan nagarātunggalan
  • d. ekhasthāna ri Wilwatikta mangisapwī sang narendrādhipa
  • ꦮꦸꦔ꧀ꦰꦸꦯꦿꦷꦤꦽꦥꦠꦶꦥꦗꦁꦱꦶꦤꦶꦮꦶꦩꦸꦔ꧀ꦒ꧀ꦮꦶꦁꦥꦮ꧀ꦮꦤꦮ꧀ꦮꦤ꧀ꦥꦸꦫꦷ꧈
  • ꦫꦴꦘꦷꦯꦿꦷꦱꦸꦫꦮꦢ꧀ꦣꦂꦤꦷꦤ꧀ꦮꦩꦶꦫꦮꦴꦭꦭ꧀ꦮꦶꦲꦂꦗꦼꦁꦤꦶꦁꦠꦸꦭꦶꦱ꧀꧈
  • ꦱꦏ꧀ꦮꦺꦃꦯꦿꦷꦪꦮꦫꦴꦗꦱꦥꦣꦩꦢꦸꦢ꧀ꦮꦤ꧀ꦤꦒꦫꦴꦠꦸꦔ꧀ꦒꦭꦤ꧀꧈
  • ꦌꦏ ꦱ꧀ꦡꦴꦤꦫꦶꦮꦶꦭ꧀ꦮꦠꦶꦏ꧀ꦠꦩꦔꦶꦱꦥ꧀ꦮꦷꦱꦁꦤꦫꦺꦤ꧀ꦢꦿꦴꦣꦶꦥ ꧅ ꧐ ꧅